B 31-4 Pañcarakṣā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 31/4
Title: Pañcarakṣā
Dimensions: 29.5 x 4.5 cm x 136 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date: NS 494
Acc No.: NAK 3/360
Remarks:


Reel No. B 31-4 Inventory No. 51642

Title Pañcarakṣā

Subject Dhāraṇī

Language Sanskrit

Reference SSP, p. 78b, no. 2967

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 20.5 x 5.0 cm

Binding Hole Two, one in centre left and another is in the centre right of folio

Folios 136

Lines per Folio 5

Foliation figures in middle right-hand margin and letters in the middle left-hand margin of the verso

Illustrations six illustrations, on the cover-leaf (exp.3)

Scribe ...vajrācārya

Date of Copying NS 494

Place of Copying Kāraṇḍavihāra, Lalitapura

King Jayārjunadeva

Place of Deposit NAK

Accession No. 3/360

Manuscript Features

Medieval Nepal

part i,

FIRMA K. L. MUKHOPADHYAY

CALCUTTA 1965

notes on page 328: Date verified in all elements for Monday, march 27th, 1374 AD

Letters on the folio are restored in another hand.

MS contains scattered text in three exposures seems related to the gaṇeśa, rudra and mahā+++hṛdayadhāranī .

Missing fol. 93v–94r,

Two exposures of fols. 10v–11r, 20v–21r, 26v–27r, 30v–31r, 85v–86r,

Three exposures of fols. 7v–8r,

Excerpts

Beginning

oṃ namaḥ sarvvabuddhabodhisattvebhyaḥ ||

evam mayā śrutam ekasmin samaye bhagavān rājagṛhe viharati sma || gṛdhrakūṭaparvate dakṣiṇe pārśve buddhagocararatnabṛkṣe pra(bhā)se vanaṣaṇḍe mahatā bhikṣusaṃghena sārddham a[r]ddha++daśabhir bhikṣuśataiḥ || tadyathā āyuṣmatā ca śāriputreṇa | āyuṣmatā ca mahāmaudgalyāvanena | āyuṣmatā ca kāśyapena | āyuṣmatā ca gayākālapena | āyuṣmatā ca nadī (kāśyapena ) (fol. 1v1–4)

End

sarvasiddaparākramā sarvadevanāgayakṣagandharvāsuragaruḍakinnaramahoragādibhi(!) vanditā sarvajīvagaṇaparivṛtā sarva bhayopadraveṣu mama sarvasattvānāṃ ca rakṣāṃṇi(!)va ⟨m⟩ ārogyan abhayañ ca sarvadā sarvathā | sarvataḥ sarvaāvasthāsu bhavatu || idam avocad bhagavān āttamanā āyuṣmān rāhulaḥ sā ca sarvāvatī parṣat sadevamānuṣāsuragandharvvaś ca loko bhagavato bhāṣitam abyanandann iti || ❁ || || (fol. 136r1–4)

Sub-colophon

āryamahāsāhasrapramadanī nāma mahāyānasūtraṃ samāptaḥ(!) || ❁ || (fol. 39v2)

āryamahāmāyūrīvidyārājñī buddhabhāṣitā samāptā || (fol. 90r6)

mahāsāhasirāyā mahāvidyā | rājñā(!) rakṣāvidhānakalpo vidyādharasya samāptaḥ || ❁ || (fol. 124r3)

mahārakṣā mahāmantrānusāriṇī mahāyānasūtrarakṣākalpa samāptam iti || 〇|| (fol. 131r3–4)

Colophon

ārya śīlavatī nāma ⟪vi⟫ mahāvidyārājñī mahānugā sā rakṣāsūtraṃ samāptam || ||

ye dharmā hetuprabhavā

hetun teṣān tathāgato hyavadat

teṣāñ ca yo nirodhaḥ

evaṃ vādī mahāśramaṇaḥ ||

deya dharmoyaṃ pravaca mahāyāyinaḥ paramopāsakaḥ śrī śrīlalitāpuramahānaga[ra]vare śrīkāraṇḍavihāra livi(!) gṛhādhivāsita parasaugata dānapati nātha bhārokasya yadatra puṇyan tad bhavatvācāryopādhyāya mātāpitṛpūrvaṅgamaṃ kṛtvā sakalasatvarāśena anuttaraphala prāptam iti || śreyostu saṃvat 494 caitra śuklacaturdaśyān tithau uttaraphālguṇi para hasta nakṣatre dhruvayoge somavāsare | rājādhiāja parameśvara paramabhaṭṭāraka śrīśrījayārjjunadevavijayarājye vajrācārya†śrītumaśrīnāmanena† | svahastena likhitam idaṃ saddharmam || yathā kathañcillikhita[ṃ] mayetad bālena śāstraṃ dhiṣaṇa(!) kṣamadhvaṃ |

daśāñjalir me bhava śuddham etad

saṃśodhanīyaṃ giṇ[i]bhis samastaiḥ ||

namo buddhāya || namo dharmāya || namaḥ saṃghā (exp. 1148, fol. 136r1–136vb4)

Microfilm Details

Reel No. B 31/04

Date of Filming 19-10-1970

Exposures 154

Used Copy Kathmandu

Type of Film positive

Catalogued by MS\RA

Date 21-01-2009

Bibliography