B 31-4 Pañcarakṣā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 31/4
Title: Pañcarakṣā
Dimensions: 29.5 x 4.5 cm x 136 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date: NS 494
Acc No.: NAK 3/360
Remarks:
Reel No. B 31-4 Inventory No. 51642
Title Pañcarakṣā
Subject Dhāraṇī
Language Sanskrit
Reference SSP, p. 78b, no. 2967
Manuscript Details
Script Newari
Material palm-leaf
State incomplete
Size 20.5 x 5.0 cm
Binding Hole Two, one in centre left and another is in the centre right of folio
Folios 136
Lines per Folio 5
Foliation figures in middle right-hand margin and letters in the middle left-hand margin of the verso
Illustrations six illustrations, on the cover-leaf (exp.3)
Scribe ...vajrācārya
Date of Copying NS 494
Place of Copying Kāraṇḍavihāra, Lalitapura
King Jayārjunadeva
Place of Deposit NAK
Accession No. 3/360
Manuscript Features
Medieval Nepal
part i,
FIRMA K. L. MUKHOPADHYAY
CALCUTTA 1965
notes on page 328: Date verified in all elements for Monday, march 27th, 1374 AD
Letters on the folio are restored in another hand.
MS contains scattered text in three exposures seems related to the gaṇeśa, rudra and mahā+++hṛdayadhāranī .
Missing fol. 93v–94r,
Two exposures of fols. 10v–11r, 20v–21r, 26v–27r, 30v–31r, 85v–86r,
Three exposures of fols. 7v–8r,
Excerpts
Beginning
oṃ namaḥ sarvvabuddhabodhisattvebhyaḥ ||
evam mayā śrutam ekasmin samaye bhagavān rājagṛhe viharati sma || gṛdhrakūṭaparvate dakṣiṇe pārśve buddhagocararatnabṛkṣe pra(bhā)se vanaṣaṇḍe mahatā bhikṣusaṃghena sārddham a[r]ddha++daśabhir bhikṣuśataiḥ || tadyathā āyuṣmatā ca śāriputreṇa | āyuṣmatā ca mahāmaudgalyāvanena | āyuṣmatā ca kāśyapena | āyuṣmatā ca gayākālapena | āyuṣmatā ca nadī (kāśyapena ) (fol. 1v1–4)
End
sarvasiddaparākramā sarvadevanāgayakṣagandharvāsuragaruḍakinnaramahoragādibhi(!) vanditā sarvajīvagaṇaparivṛtā sarva bhayopadraveṣu mama sarvasattvānāṃ ca rakṣāṃṇi(!)va ⟨m⟩ ārogyan abhayañ ca sarvadā sarvathā | sarvataḥ sarvaāvasthāsu bhavatu || idam avocad bhagavān āttamanā āyuṣmān rāhulaḥ sā ca sarvāvatī parṣat sadevamānuṣāsuragandharvvaś ca loko bhagavato bhāṣitam abyanandann iti || ❁ || || (fol. 136r1–4)
Sub-colophon
āryamahāsāhasrapramadanī nāma mahāyānasūtraṃ samāptaḥ(!) || ❁ || (fol. 39v2)
āryamahāmāyūrīvidyārājñī buddhabhāṣitā samāptā || (fol. 90r6)
mahāsāhasirāyā mahāvidyā | rājñā(!) rakṣāvidhānakalpo vidyādharasya samāptaḥ || ❁ || (fol. 124r3)
mahārakṣā mahāmantrānusāriṇī mahāyānasūtrarakṣākalpa samāptam iti || 〇|| (fol. 131r3–4)
Colophon
ārya śīlavatī nāma ⟪vi⟫ mahāvidyārājñī mahānugā sā rakṣāsūtraṃ samāptam || ||
ye dharmā hetuprabhavā
hetun teṣān tathāgato hyavadat
teṣāñ ca yo nirodhaḥ
evaṃ vādī mahāśramaṇaḥ ||
deya dharmoyaṃ pravaca mahāyāyinaḥ paramopāsakaḥ śrī śrīlalitāpuramahānaga[ra]vare śrīkāraṇḍavihāra livi(!) gṛhādhivāsita parasaugata dānapati nātha bhārokasya yadatra puṇyan tad bhavatvācāryopādhyāya mātāpitṛpūrvaṅgamaṃ kṛtvā sakalasatvarāśena anuttaraphala prāptam iti || śreyostu saṃvat 494 caitra śuklacaturdaśyān tithau uttaraphālguṇi para hasta nakṣatre dhruvayoge somavāsare | rājādhiāja parameśvara paramabhaṭṭāraka śrīśrījayārjjunadevavijayarājye vajrācārya†śrītumaśrīnāmanena† | svahastena likhitam idaṃ saddharmam || yathā kathañcillikhita[ṃ] mayetad bālena śāstraṃ dhiṣaṇa(!) kṣamadhvaṃ |
daśāñjalir me bhava śuddham etad
saṃśodhanīyaṃ giṇ[i]bhis samastaiḥ ||
namo buddhāya || namo dharmāya || namaḥ saṃghā (exp. 1148, fol. 136r1–136vb4)
Microfilm Details
Reel No. B 31/04
Date of Filming 19-10-1970
Exposures 154
Used Copy Kathmandu
Type of Film positive
Catalogued by MS\RA
Date 21-01-2009
Bibliography